| Singular | Dual | Plural |
Nominativo |
तिग्मांशुः
tigmāṁśuḥ
|
तिग्मांशू
tigmāṁśū
|
तिग्मांशवः
tigmāṁśavaḥ
|
Vocativo |
तिग्मांशो
tigmāṁśo
|
तिग्मांशू
tigmāṁśū
|
तिग्मांशवः
tigmāṁśavaḥ
|
Acusativo |
तिग्मांशुम्
tigmāṁśum
|
तिग्मांशू
tigmāṁśū
|
तिग्मांशून्
tigmāṁśūn
|
Instrumental |
तिग्मांशुना
tigmāṁśunā
|
तिग्मांशुभ्याम्
tigmāṁśubhyām
|
तिग्मांशुभिः
tigmāṁśubhiḥ
|
Dativo |
तिग्मांशवे
tigmāṁśave
|
तिग्मांशुभ्याम्
tigmāṁśubhyām
|
तिग्मांशुभ्यः
tigmāṁśubhyaḥ
|
Ablativo |
तिग्मांशोः
tigmāṁśoḥ
|
तिग्मांशुभ्याम्
tigmāṁśubhyām
|
तिग्मांशुभ्यः
tigmāṁśubhyaḥ
|
Genitivo |
तिग्मांशोः
tigmāṁśoḥ
|
तिग्मांश्वोः
tigmāṁśvoḥ
|
तिग्मांशूनाम्
tigmāṁśūnām
|
Locativo |
तिग्मांशौ
tigmāṁśau
|
तिग्मांश्वोः
tigmāṁśvoḥ
|
तिग्मांशुषु
tigmāṁśuṣu
|