| Singular | Dual | Plural |
Nominativo |
तिग्मायुधम्
tigmāyudham
|
तिग्मायुधे
tigmāyudhe
|
तिग्मायुधानि
tigmāyudhāni
|
Vocativo |
तिग्मायुध
tigmāyudha
|
तिग्मायुधे
tigmāyudhe
|
तिग्मायुधानि
tigmāyudhāni
|
Acusativo |
तिग्मायुधम्
tigmāyudham
|
तिग्मायुधे
tigmāyudhe
|
तिग्मायुधानि
tigmāyudhāni
|
Instrumental |
तिग्मायुधेन
tigmāyudhena
|
तिग्मायुधाभ्याम्
tigmāyudhābhyām
|
तिग्मायुधैः
tigmāyudhaiḥ
|
Dativo |
तिग्मायुधाय
tigmāyudhāya
|
तिग्मायुधाभ्याम्
tigmāyudhābhyām
|
तिग्मायुधेभ्यः
tigmāyudhebhyaḥ
|
Ablativo |
तिग्मायुधात्
tigmāyudhāt
|
तिग्मायुधाभ्याम्
tigmāyudhābhyām
|
तिग्मायुधेभ्यः
tigmāyudhebhyaḥ
|
Genitivo |
तिग्मायुधस्य
tigmāyudhasya
|
तिग्मायुधयोः
tigmāyudhayoḥ
|
तिग्मायुधानाम्
tigmāyudhānām
|
Locativo |
तिग्मायुधे
tigmāyudhe
|
तिग्मायुधयोः
tigmāyudhayoḥ
|
तिग्मायुधेषु
tigmāyudheṣu
|