Singular | Dual | Plural | |
Nominativo |
तितिक्षा
titikṣā |
तितिक्षे
titikṣe |
तितिक्षाः
titikṣāḥ |
Vocativo |
तितिक्षे
titikṣe |
तितिक्षे
titikṣe |
तितिक्षाः
titikṣāḥ |
Acusativo |
तितिक्षाम्
titikṣām |
तितिक्षे
titikṣe |
तितिक्षाः
titikṣāḥ |
Instrumental |
तितिक्षया
titikṣayā |
तितिक्षाभ्याम्
titikṣābhyām |
तितिक्षाभिः
titikṣābhiḥ |
Dativo |
तितिक्षायै
titikṣāyai |
तितिक्षाभ्याम्
titikṣābhyām |
तितिक्षाभ्यः
titikṣābhyaḥ |
Ablativo |
तितिक्षायाः
titikṣāyāḥ |
तितिक्षाभ्याम्
titikṣābhyām |
तितिक्षाभ्यः
titikṣābhyaḥ |
Genitivo |
तितिक्षायाः
titikṣāyāḥ |
तितिक्षयोः
titikṣayoḥ |
तितिक्षाणाम्
titikṣāṇām |
Locativo |
तितिक्षायाम्
titikṣāyām |
तितिक्षयोः
titikṣayoḥ |
तितिक्षासु
titikṣāsu |