Singular | Dual | Plural | |
Nominativo |
तितीर्षा
titīrṣā |
तितीर्षे
titīrṣe |
तितीर्षाः
titīrṣāḥ |
Vocativo |
तितीर्षे
titīrṣe |
तितीर्षे
titīrṣe |
तितीर्षाः
titīrṣāḥ |
Acusativo |
तितीर्षाम्
titīrṣām |
तितीर्षे
titīrṣe |
तितीर्षाः
titīrṣāḥ |
Instrumental |
तितीर्षया
titīrṣayā |
तितीर्षाभ्याम्
titīrṣābhyām |
तितीर्षाभिः
titīrṣābhiḥ |
Dativo |
तितीर्षायै
titīrṣāyai |
तितीर्षाभ्याम्
titīrṣābhyām |
तितीर्षाभ्यः
titīrṣābhyaḥ |
Ablativo |
तितीर्षायाः
titīrṣāyāḥ |
तितीर्षाभ्याम्
titīrṣābhyām |
तितीर्षाभ्यः
titīrṣābhyaḥ |
Genitivo |
तितीर्षायाः
titīrṣāyāḥ |
तितीर्षयोः
titīrṣayoḥ |
तितीर्षाणाम्
titīrṣāṇām |
Locativo |
तितीर्षायाम्
titīrṣāyām |
तितीर्षयोः
titīrṣayoḥ |
तितीर्षासु
titīrṣāsu |