Singular | Dual | Plural | |
Nominativo |
तिथिः
tithiḥ |
तिथी
tithī |
तिथयः
tithayaḥ |
Vocativo |
तिथे
tithe |
तिथी
tithī |
तिथयः
tithayaḥ |
Acusativo |
तिथिम्
tithim |
तिथी
tithī |
तिथीः
tithīḥ |
Instrumental |
तिथ्या
tithyā |
तिथिभ्याम्
tithibhyām |
तिथिभिः
tithibhiḥ |
Dativo |
तिथये
tithaye तिथ्यै tithyai |
तिथिभ्याम्
tithibhyām |
तिथिभ्यः
tithibhyaḥ |
Ablativo |
तिथेः
titheḥ तिथ्याः tithyāḥ |
तिथिभ्याम्
tithibhyām |
तिथिभ्यः
tithibhyaḥ |
Genitivo |
तिथेः
titheḥ तिथ्याः tithyāḥ |
तिथ्योः
tithyoḥ |
तिथीनाम्
tithīnām |
Locativo |
तिथौ
tithau तिथ्याम् tithyām |
तिथ्योः
tithyoḥ |
तिथिषु
tithiṣu |