Singular | Dual | Plural | |
Nominativo |
तिथी
tithī |
तिथ्यौ
tithyau |
तिथ्यः
tithyaḥ |
Vocativo |
तिथि
tithi |
तिथ्यौ
tithyau |
तिथ्यः
tithyaḥ |
Acusativo |
तिथीम्
tithīm |
तिथ्यौ
tithyau |
तिथीः
tithīḥ |
Instrumental |
तिथ्या
tithyā |
तिथीभ्याम्
tithībhyām |
तिथीभिः
tithībhiḥ |
Dativo |
तिथ्यै
tithyai |
तिथीभ्याम्
tithībhyām |
तिथीभ्यः
tithībhyaḥ |
Ablativo |
तिथ्याः
tithyāḥ |
तिथीभ्याम्
tithībhyām |
तिथीभ्यः
tithībhyaḥ |
Genitivo |
तिथ्याः
tithyāḥ |
तिथ्योः
tithyoḥ |
तिथीनाम्
tithīnām |
Locativo |
तिथ्याम्
tithyām |
तिथ्योः
tithyoḥ |
तिथीषु
tithīṣu |