Singular | Dual | Plural | |
Nominative |
तिथी
tithī |
तिथ्यौ
tithyau |
तिथ्यः
tithyaḥ |
Vocative |
तिथि
tithi |
तिथ्यौ
tithyau |
तिथ्यः
tithyaḥ |
Accusative |
तिथीम्
tithīm |
तिथ्यौ
tithyau |
तिथीः
tithīḥ |
Instrumental |
तिथ्या
tithyā |
तिथीभ्याम्
tithībhyām |
तिथीभिः
tithībhiḥ |
Dative |
तिथ्यै
tithyai |
तिथीभ्याम्
tithībhyām |
तिथीभ्यः
tithībhyaḥ |
Ablative |
तिथ्याः
tithyāḥ |
तिथीभ्याम्
tithībhyām |
तिथीभ्यः
tithībhyaḥ |
Genitive |
तिथ्याः
tithyāḥ |
तिथ्योः
tithyoḥ |
तिथीनाम्
tithīnām |
Locative |
तिथ्याम्
tithyām |
तिथ्योः
tithyoḥ |
तिथीषु
tithīṣu |