| Singular | Dual | Plural |
Nominativo |
अक्षितावसुः
akṣitāvasuḥ
|
अक्षितावसू
akṣitāvasū
|
अक्षितावसवः
akṣitāvasavaḥ
|
Vocativo |
अक्षितावसो
akṣitāvaso
|
अक्षितावसू
akṣitāvasū
|
अक्षितावसवः
akṣitāvasavaḥ
|
Acusativo |
अक्षितावसुम्
akṣitāvasum
|
अक्षितावसू
akṣitāvasū
|
अक्षितावसून्
akṣitāvasūn
|
Instrumental |
अक्षितावसुना
akṣitāvasunā
|
अक्षितावसुभ्याम्
akṣitāvasubhyām
|
अक्षितावसुभिः
akṣitāvasubhiḥ
|
Dativo |
अक्षितावसवे
akṣitāvasave
|
अक्षितावसुभ्याम्
akṣitāvasubhyām
|
अक्षितावसुभ्यः
akṣitāvasubhyaḥ
|
Ablativo |
अक्षितावसोः
akṣitāvasoḥ
|
अक्षितावसुभ्याम्
akṣitāvasubhyām
|
अक्षितावसुभ्यः
akṣitāvasubhyaḥ
|
Genitivo |
अक्षितावसोः
akṣitāvasoḥ
|
अक्षितावस्वोः
akṣitāvasvoḥ
|
अक्षितावसूनाम्
akṣitāvasūnām
|
Locativo |
अक्षितावसौ
akṣitāvasau
|
अक्षितावस्वोः
akṣitāvasvoḥ
|
अक्षितावसुषु
akṣitāvasuṣu
|