Herramientas de sánscrito

Declinación del sánscrito


Declinación de तीक्ष्णविष tīkṣṇaviṣa, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo तीक्ष्णविषम् tīkṣṇaviṣam
तीक्ष्णविषे tīkṣṇaviṣe
तीक्ष्णविषाणि tīkṣṇaviṣāṇi
Vocativo तीक्ष्णविष tīkṣṇaviṣa
तीक्ष्णविषे tīkṣṇaviṣe
तीक्ष्णविषाणि tīkṣṇaviṣāṇi
Acusativo तीक्ष्णविषम् tīkṣṇaviṣam
तीक्ष्णविषे tīkṣṇaviṣe
तीक्ष्णविषाणि tīkṣṇaviṣāṇi
Instrumental तीक्ष्णविषेण tīkṣṇaviṣeṇa
तीक्ष्णविषाभ्याम् tīkṣṇaviṣābhyām
तीक्ष्णविषैः tīkṣṇaviṣaiḥ
Dativo तीक्ष्णविषाय tīkṣṇaviṣāya
तीक्ष्णविषाभ्याम् tīkṣṇaviṣābhyām
तीक्ष्णविषेभ्यः tīkṣṇaviṣebhyaḥ
Ablativo तीक्ष्णविषात् tīkṣṇaviṣāt
तीक्ष्णविषाभ्याम् tīkṣṇaviṣābhyām
तीक्ष्णविषेभ्यः tīkṣṇaviṣebhyaḥ
Genitivo तीक्ष्णविषस्य tīkṣṇaviṣasya
तीक्ष्णविषयोः tīkṣṇaviṣayoḥ
तीक्ष्णविषाणाम् tīkṣṇaviṣāṇām
Locativo तीक्ष्णविषे tīkṣṇaviṣe
तीक्ष्णविषयोः tīkṣṇaviṣayoḥ
तीक्ष्णविषेषु tīkṣṇaviṣeṣu