Singular | Dual | Plural | |
Nominativo |
तीरस्थः
tīrasthaḥ |
तीरस्थौ
tīrasthau |
तीरस्थाः
tīrasthāḥ |
Vocativo |
तीरस्थ
tīrastha |
तीरस्थौ
tīrasthau |
तीरस्थाः
tīrasthāḥ |
Acusativo |
तीरस्थम्
tīrastham |
तीरस्थौ
tīrasthau |
तीरस्थान्
tīrasthān |
Instrumental |
तीरस्थेन
tīrasthena |
तीरस्थाभ्याम्
tīrasthābhyām |
तीरस्थैः
tīrasthaiḥ |
Dativo |
तीरस्थाय
tīrasthāya |
तीरस्थाभ्याम्
tīrasthābhyām |
तीरस्थेभ्यः
tīrasthebhyaḥ |
Ablativo |
तीरस्थात्
tīrasthāt |
तीरस्थाभ्याम्
tīrasthābhyām |
तीरस्थेभ्यः
tīrasthebhyaḥ |
Genitivo |
तीरस्थस्य
tīrasthasya |
तीरस्थयोः
tīrasthayoḥ |
तीरस्थानाम्
tīrasthānām |
Locativo |
तीरस्थे
tīrasthe |
तीरस्थयोः
tīrasthayoḥ |
तीरस्थेषु
tīrastheṣu |