Singular | Dual | Plural | |
Nominativo |
तीरितम्
tīritam |
तीरिते
tīrite |
तीरितानि
tīritāni |
Vocativo |
तीरित
tīrita |
तीरिते
tīrite |
तीरितानि
tīritāni |
Acusativo |
तीरितम्
tīritam |
तीरिते
tīrite |
तीरितानि
tīritāni |
Instrumental |
तीरितेन
tīritena |
तीरिताभ्याम्
tīritābhyām |
तीरितैः
tīritaiḥ |
Dativo |
तीरिताय
tīritāya |
तीरिताभ्याम्
tīritābhyām |
तीरितेभ्यः
tīritebhyaḥ |
Ablativo |
तीरितात्
tīritāt |
तीरिताभ्याम्
tīritābhyām |
तीरितेभ्यः
tīritebhyaḥ |
Genitivo |
तीरितस्य
tīritasya |
तीरितयोः
tīritayoḥ |
तीरितानाम्
tīritānām |
Locativo |
तीरिते
tīrite |
तीरितयोः
tīritayoḥ |
तीरितेषु
tīriteṣu |