| Singular | Dual | Plural |
Nominativo |
तीर्थकरा
tīrthakarā
|
तीर्थकरे
tīrthakare
|
तीर्थकराः
tīrthakarāḥ
|
Vocativo |
तीर्थकरे
tīrthakare
|
तीर्थकरे
tīrthakare
|
तीर्थकराः
tīrthakarāḥ
|
Acusativo |
तीर्थकराम्
tīrthakarām
|
तीर्थकरे
tīrthakare
|
तीर्थकराः
tīrthakarāḥ
|
Instrumental |
तीर्थकरया
tīrthakarayā
|
तीर्थकराभ्याम्
tīrthakarābhyām
|
तीर्थकराभिः
tīrthakarābhiḥ
|
Dativo |
तीर्थकरायै
tīrthakarāyai
|
तीर्थकराभ्याम्
tīrthakarābhyām
|
तीर्थकराभ्यः
tīrthakarābhyaḥ
|
Ablativo |
तीर्थकरायाः
tīrthakarāyāḥ
|
तीर्थकराभ्याम्
tīrthakarābhyām
|
तीर्थकराभ्यः
tīrthakarābhyaḥ
|
Genitivo |
तीर्थकरायाः
tīrthakarāyāḥ
|
तीर्थकरयोः
tīrthakarayoḥ
|
तीर्थकराणाम्
tīrthakarāṇām
|
Locativo |
तीर्थकरायाम्
tīrthakarāyām
|
तीर्थकरयोः
tīrthakarayoḥ
|
तीर्थकरासु
tīrthakarāsu
|