Singular | Dual | Plural | |
Nominativo |
तीर्थकीर्तिः
tīrthakīrtiḥ |
तीर्थकीर्ती
tīrthakīrtī |
तीर्थकीर्तयः
tīrthakīrtayaḥ |
Vocativo |
तीर्थकीर्ते
tīrthakīrte |
तीर्थकीर्ती
tīrthakīrtī |
तीर्थकीर्तयः
tīrthakīrtayaḥ |
Acusativo |
तीर्थकीर्तिम्
tīrthakīrtim |
तीर्थकीर्ती
tīrthakīrtī |
तीर्थकीर्तीः
tīrthakīrtīḥ |
Instrumental |
तीर्थकीर्त्या
tīrthakīrtyā |
तीर्थकीर्तिभ्याम्
tīrthakīrtibhyām |
तीर्थकीर्तिभिः
tīrthakīrtibhiḥ |
Dativo |
तीर्थकीर्तये
tīrthakīrtaye तीर्थकीर्त्यै tīrthakīrtyai |
तीर्थकीर्तिभ्याम्
tīrthakīrtibhyām |
तीर्थकीर्तिभ्यः
tīrthakīrtibhyaḥ |
Ablativo |
तीर्थकीर्तेः
tīrthakīrteḥ तीर्थकीर्त्याः tīrthakīrtyāḥ |
तीर्थकीर्तिभ्याम्
tīrthakīrtibhyām |
तीर्थकीर्तिभ्यः
tīrthakīrtibhyaḥ |
Genitivo |
तीर्थकीर्तेः
tīrthakīrteḥ तीर्थकीर्त्याः tīrthakīrtyāḥ |
तीर्थकीर्त्योः
tīrthakīrtyoḥ |
तीर्थकीर्तीनाम्
tīrthakīrtīnām |
Locativo |
तीर्थकीर्तौ
tīrthakīrtau तीर्थकीर्त्याम् tīrthakīrtyām |
तीर्थकीर्त्योः
tīrthakīrtyoḥ |
तीर्थकीर्तिषु
tīrthakīrtiṣu |