| Singular | Dual | Plural |
Nominativo |
तीर्थदेवमयम्
tīrthadevamayam
|
तीर्थदेवमये
tīrthadevamaye
|
तीर्थदेवमयानि
tīrthadevamayāni
|
Vocativo |
तीर्थदेवमय
tīrthadevamaya
|
तीर्थदेवमये
tīrthadevamaye
|
तीर्थदेवमयानि
tīrthadevamayāni
|
Acusativo |
तीर्थदेवमयम्
tīrthadevamayam
|
तीर्थदेवमये
tīrthadevamaye
|
तीर्थदेवमयानि
tīrthadevamayāni
|
Instrumental |
तीर्थदेवमयेन
tīrthadevamayena
|
तीर्थदेवमयाभ्याम्
tīrthadevamayābhyām
|
तीर्थदेवमयैः
tīrthadevamayaiḥ
|
Dativo |
तीर्थदेवमयाय
tīrthadevamayāya
|
तीर्थदेवमयाभ्याम्
tīrthadevamayābhyām
|
तीर्थदेवमयेभ्यः
tīrthadevamayebhyaḥ
|
Ablativo |
तीर्थदेवमयात्
tīrthadevamayāt
|
तीर्थदेवमयाभ्याम्
tīrthadevamayābhyām
|
तीर्थदेवमयेभ्यः
tīrthadevamayebhyaḥ
|
Genitivo |
तीर्थदेवमयस्य
tīrthadevamayasya
|
तीर्थदेवमययोः
tīrthadevamayayoḥ
|
तीर्थदेवमयानाम्
tīrthadevamayānām
|
Locativo |
तीर्थदेवमये
tīrthadevamaye
|
तीर्थदेवमययोः
tīrthadevamayayoḥ
|
तीर्थदेवमयेषु
tīrthadevamayeṣu
|