| Singular | Dual | Plural |
Nominativo |
तीर्थसौख्यम्
tīrthasaukhyam
|
तीर्थसौख्ये
tīrthasaukhye
|
तीर्थसौख्यानि
tīrthasaukhyāni
|
Vocativo |
तीर्थसौख्य
tīrthasaukhya
|
तीर्थसौख्ये
tīrthasaukhye
|
तीर्थसौख्यानि
tīrthasaukhyāni
|
Acusativo |
तीर्थसौख्यम्
tīrthasaukhyam
|
तीर्थसौख्ये
tīrthasaukhye
|
तीर्थसौख्यानि
tīrthasaukhyāni
|
Instrumental |
तीर्थसौख्येन
tīrthasaukhyena
|
तीर्थसौख्याभ्याम्
tīrthasaukhyābhyām
|
तीर्थसौख्यैः
tīrthasaukhyaiḥ
|
Dativo |
तीर्थसौख्याय
tīrthasaukhyāya
|
तीर्थसौख्याभ्याम्
tīrthasaukhyābhyām
|
तीर्थसौख्येभ्यः
tīrthasaukhyebhyaḥ
|
Ablativo |
तीर्थसौख्यात्
tīrthasaukhyāt
|
तीर्थसौख्याभ्याम्
tīrthasaukhyābhyām
|
तीर्थसौख्येभ्यः
tīrthasaukhyebhyaḥ
|
Genitivo |
तीर्थसौख्यस्य
tīrthasaukhyasya
|
तीर्थसौख्ययोः
tīrthasaukhyayoḥ
|
तीर्थसौख्यानाम्
tīrthasaukhyānām
|
Locativo |
तीर्थसौख्ये
tīrthasaukhye
|
तीर्थसौख्ययोः
tīrthasaukhyayoḥ
|
तीर्थसौख्येषु
tīrthasaukhyeṣu
|