Singular | Dual | Plural | |
Nominativo |
तीर्थकम्
tīrthakam |
तीर्थके
tīrthake |
तीर्थकानि
tīrthakāni |
Vocativo |
तीर्थक
tīrthaka |
तीर्थके
tīrthake |
तीर्थकानि
tīrthakāni |
Acusativo |
तीर्थकम्
tīrthakam |
तीर्थके
tīrthake |
तीर्थकानि
tīrthakāni |
Instrumental |
तीर्थकेन
tīrthakena |
तीर्थकाभ्याम्
tīrthakābhyām |
तीर्थकैः
tīrthakaiḥ |
Dativo |
तीर्थकाय
tīrthakāya |
तीर्थकाभ्याम्
tīrthakābhyām |
तीर्थकेभ्यः
tīrthakebhyaḥ |
Ablativo |
तीर्थकात्
tīrthakāt |
तीर्थकाभ्याम्
tīrthakābhyām |
तीर्थकेभ्यः
tīrthakebhyaḥ |
Genitivo |
तीर्थकस्य
tīrthakasya |
तीर्थकयोः
tīrthakayoḥ |
तीर्थकानाम्
tīrthakānām |
Locativo |
तीर्थके
tīrthake |
तीर्थकयोः
tīrthakayoḥ |
तीर्थकेषु
tīrthakeṣu |