| Singular | Dual | Plural |
Nominativo |
तीर्थीकरणः
tīrthīkaraṇaḥ
|
तीर्थीकरणौ
tīrthīkaraṇau
|
तीर्थीकरणाः
tīrthīkaraṇāḥ
|
Vocativo |
तीर्थीकरण
tīrthīkaraṇa
|
तीर्थीकरणौ
tīrthīkaraṇau
|
तीर्थीकरणाः
tīrthīkaraṇāḥ
|
Acusativo |
तीर्थीकरणम्
tīrthīkaraṇam
|
तीर्थीकरणौ
tīrthīkaraṇau
|
तीर्थीकरणान्
tīrthīkaraṇān
|
Instrumental |
तीर्थीकरणेन
tīrthīkaraṇena
|
तीर्थीकरणाभ्याम्
tīrthīkaraṇābhyām
|
तीर्थीकरणैः
tīrthīkaraṇaiḥ
|
Dativo |
तीर्थीकरणाय
tīrthīkaraṇāya
|
तीर्थीकरणाभ्याम्
tīrthīkaraṇābhyām
|
तीर्थीकरणेभ्यः
tīrthīkaraṇebhyaḥ
|
Ablativo |
तीर्थीकरणात्
tīrthīkaraṇāt
|
तीर्थीकरणाभ्याम्
tīrthīkaraṇābhyām
|
तीर्थीकरणेभ्यः
tīrthīkaraṇebhyaḥ
|
Genitivo |
तीर्थीकरणस्य
tīrthīkaraṇasya
|
तीर्थीकरणयोः
tīrthīkaraṇayoḥ
|
तीर्थीकरणानाम्
tīrthīkaraṇānām
|
Locativo |
तीर्थीकरणे
tīrthīkaraṇe
|
तीर्थीकरणयोः
tīrthīkaraṇayoḥ
|
तीर्थीकरणेषु
tīrthīkaraṇeṣu
|