| Singular | Dual | Plural |
Nominativo |
तीर्थीकरणा
tīrthīkaraṇā
|
तीर्थीकरणे
tīrthīkaraṇe
|
तीर्थीकरणाः
tīrthīkaraṇāḥ
|
Vocativo |
तीर्थीकरणे
tīrthīkaraṇe
|
तीर्थीकरणे
tīrthīkaraṇe
|
तीर्थीकरणाः
tīrthīkaraṇāḥ
|
Acusativo |
तीर्थीकरणाम्
tīrthīkaraṇām
|
तीर्थीकरणे
tīrthīkaraṇe
|
तीर्थीकरणाः
tīrthīkaraṇāḥ
|
Instrumental |
तीर्थीकरणया
tīrthīkaraṇayā
|
तीर्थीकरणाभ्याम्
tīrthīkaraṇābhyām
|
तीर्थीकरणाभिः
tīrthīkaraṇābhiḥ
|
Dativo |
तीर्थीकरणायै
tīrthīkaraṇāyai
|
तीर्थीकरणाभ्याम्
tīrthīkaraṇābhyām
|
तीर्थीकरणाभ्यः
tīrthīkaraṇābhyaḥ
|
Ablativo |
तीर्थीकरणायाः
tīrthīkaraṇāyāḥ
|
तीर्थीकरणाभ्याम्
tīrthīkaraṇābhyām
|
तीर्थीकरणाभ्यः
tīrthīkaraṇābhyaḥ
|
Genitivo |
तीर्थीकरणायाः
tīrthīkaraṇāyāḥ
|
तीर्थीकरणयोः
tīrthīkaraṇayoḥ
|
तीर्थीकरणानाम्
tīrthīkaraṇānām
|
Locativo |
तीर्थीकरणायाम्
tīrthīkaraṇāyām
|
तीर्थीकरणयोः
tīrthīkaraṇayoḥ
|
तीर्थीकरणासु
tīrthīkaraṇāsu
|