Singular | Dual | Plural | |
Nominativo |
तुरंगः
turaṁgaḥ |
तुरंगौ
turaṁgau |
तुरंगाः
turaṁgāḥ |
Vocativo |
तुरंग
turaṁga |
तुरंगौ
turaṁgau |
तुरंगाः
turaṁgāḥ |
Acusativo |
तुरंगम्
turaṁgam |
तुरंगौ
turaṁgau |
तुरंगान्
turaṁgān |
Instrumental |
तुरंगेण
turaṁgeṇa |
तुरंगाभ्याम्
turaṁgābhyām |
तुरंगैः
turaṁgaiḥ |
Dativo |
तुरंगाय
turaṁgāya |
तुरंगाभ्याम्
turaṁgābhyām |
तुरंगेभ्यः
turaṁgebhyaḥ |
Ablativo |
तुरंगात्
turaṁgāt |
तुरंगाभ्याम्
turaṁgābhyām |
तुरंगेभ्यः
turaṁgebhyaḥ |
Genitivo |
तुरंगस्य
turaṁgasya |
तुरंगयोः
turaṁgayoḥ |
तुरंगाणाम्
turaṁgāṇām |
Locativo |
तुरंगे
turaṁge |
तुरंगयोः
turaṁgayoḥ |
तुरंगेषु
turaṁgeṣu |