| Singular | Dual | Plural |
Nominativo |
तुरंगमरथः
turaṁgamarathaḥ
|
तुरंगमरथौ
turaṁgamarathau
|
तुरंगमरथाः
turaṁgamarathāḥ
|
Vocativo |
तुरंगमरथ
turaṁgamaratha
|
तुरंगमरथौ
turaṁgamarathau
|
तुरंगमरथाः
turaṁgamarathāḥ
|
Acusativo |
तुरंगमरथम्
turaṁgamaratham
|
तुरंगमरथौ
turaṁgamarathau
|
तुरंगमरथान्
turaṁgamarathān
|
Instrumental |
तुरंगमरथेन
turaṁgamarathena
|
तुरंगमरथाभ्याम्
turaṁgamarathābhyām
|
तुरंगमरथैः
turaṁgamarathaiḥ
|
Dativo |
तुरंगमरथाय
turaṁgamarathāya
|
तुरंगमरथाभ्याम्
turaṁgamarathābhyām
|
तुरंगमरथेभ्यः
turaṁgamarathebhyaḥ
|
Ablativo |
तुरंगमरथात्
turaṁgamarathāt
|
तुरंगमरथाभ्याम्
turaṁgamarathābhyām
|
तुरंगमरथेभ्यः
turaṁgamarathebhyaḥ
|
Genitivo |
तुरंगमरथस्य
turaṁgamarathasya
|
तुरंगमरथयोः
turaṁgamarathayoḥ
|
तुरंगमरथानाम्
turaṁgamarathānām
|
Locativo |
तुरंगमरथे
turaṁgamarathe
|
तुरंगमरथयोः
turaṁgamarathayoḥ
|
तुरंगमरथेषु
turaṁgamaratheṣu
|