| Singular | Dual | Plural |
Nominativo |
तुलाधिरोहः
tulādhirohaḥ
|
तुलाधिरोहौ
tulādhirohau
|
तुलाधिरोहाः
tulādhirohāḥ
|
Vocativo |
तुलाधिरोह
tulādhiroha
|
तुलाधिरोहौ
tulādhirohau
|
तुलाधिरोहाः
tulādhirohāḥ
|
Acusativo |
तुलाधिरोहम्
tulādhiroham
|
तुलाधिरोहौ
tulādhirohau
|
तुलाधिरोहान्
tulādhirohān
|
Instrumental |
तुलाधिरोहेण
tulādhiroheṇa
|
तुलाधिरोहाभ्याम्
tulādhirohābhyām
|
तुलाधिरोहैः
tulādhirohaiḥ
|
Dativo |
तुलाधिरोहाय
tulādhirohāya
|
तुलाधिरोहाभ्याम्
tulādhirohābhyām
|
तुलाधिरोहेभ्यः
tulādhirohebhyaḥ
|
Ablativo |
तुलाधिरोहात्
tulādhirohāt
|
तुलाधिरोहाभ्याम्
tulādhirohābhyām
|
तुलाधिरोहेभ्यः
tulādhirohebhyaḥ
|
Genitivo |
तुलाधिरोहस्य
tulādhirohasya
|
तुलाधिरोहयोः
tulādhirohayoḥ
|
तुलाधिरोहाणाम्
tulādhirohāṇām
|
Locativo |
तुलाधिरोहे
tulādhirohe
|
तुलाधिरोहयोः
tulādhirohayoḥ
|
तुलाधिरोहेषु
tulādhiroheṣu
|