Singular | Dual | Plural | |
Nominativo |
तुलापद्धतिः
tulāpaddhatiḥ |
तुलापद्धती
tulāpaddhatī |
तुलापद्धतयः
tulāpaddhatayaḥ |
Vocativo |
तुलापद्धते
tulāpaddhate |
तुलापद्धती
tulāpaddhatī |
तुलापद्धतयः
tulāpaddhatayaḥ |
Acusativo |
तुलापद्धतिम्
tulāpaddhatim |
तुलापद्धती
tulāpaddhatī |
तुलापद्धतीः
tulāpaddhatīḥ |
Instrumental |
तुलापद्धत्या
tulāpaddhatyā |
तुलापद्धतिभ्याम्
tulāpaddhatibhyām |
तुलापद्धतिभिः
tulāpaddhatibhiḥ |
Dativo |
तुलापद्धतये
tulāpaddhataye तुलापद्धत्यै tulāpaddhatyai |
तुलापद्धतिभ्याम्
tulāpaddhatibhyām |
तुलापद्धतिभ्यः
tulāpaddhatibhyaḥ |
Ablativo |
तुलापद्धतेः
tulāpaddhateḥ तुलापद्धत्याः tulāpaddhatyāḥ |
तुलापद्धतिभ्याम्
tulāpaddhatibhyām |
तुलापद्धतिभ्यः
tulāpaddhatibhyaḥ |
Genitivo |
तुलापद्धतेः
tulāpaddhateḥ तुलापद्धत्याः tulāpaddhatyāḥ |
तुलापद्धत्योः
tulāpaddhatyoḥ |
तुलापद्धतीनाम्
tulāpaddhatīnām |
Locativo |
तुलापद्धतौ
tulāpaddhatau तुलापद्धत्याम् tulāpaddhatyām |
तुलापद्धत्योः
tulāpaddhatyoḥ |
तुलापद्धतिषु
tulāpaddhatiṣu |