| Singular | Dual | Plural |
Nominativo |
तुल्यविक्रमा
tulyavikramā
|
तुल्यविक्रमे
tulyavikrame
|
तुल्यविक्रमाः
tulyavikramāḥ
|
Vocativo |
तुल्यविक्रमे
tulyavikrame
|
तुल्यविक्रमे
tulyavikrame
|
तुल्यविक्रमाः
tulyavikramāḥ
|
Acusativo |
तुल्यविक्रमाम्
tulyavikramām
|
तुल्यविक्रमे
tulyavikrame
|
तुल्यविक्रमाः
tulyavikramāḥ
|
Instrumental |
तुल्यविक्रमया
tulyavikramayā
|
तुल्यविक्रमाभ्याम्
tulyavikramābhyām
|
तुल्यविक्रमाभिः
tulyavikramābhiḥ
|
Dativo |
तुल्यविक्रमायै
tulyavikramāyai
|
तुल्यविक्रमाभ्याम्
tulyavikramābhyām
|
तुल्यविक्रमाभ्यः
tulyavikramābhyaḥ
|
Ablativo |
तुल्यविक्रमायाः
tulyavikramāyāḥ
|
तुल्यविक्रमाभ्याम्
tulyavikramābhyām
|
तुल्यविक्रमाभ्यः
tulyavikramābhyaḥ
|
Genitivo |
तुल्यविक्रमायाः
tulyavikramāyāḥ
|
तुल्यविक्रमयोः
tulyavikramayoḥ
|
तुल्यविक्रमाणाम्
tulyavikramāṇām
|
Locativo |
तुल्यविक्रमायाम्
tulyavikramāyām
|
तुल्यविक्रमयोः
tulyavikramayoḥ
|
तुल्यविक्रमासु
tulyavikramāsu
|