| Egyes szám | Kettes szám | Többes szám | |
| Alanyeset |
तृची
tṛcī |
तृचिनौ
tṛcinau |
तृचिनः
tṛcinaḥ |
| Megszólító eset |
तृचिन्
tṛcin |
तृचिनौ
tṛcinau |
तृचिनः
tṛcinaḥ |
| Tárgyeset |
तृचिनम्
tṛcinam |
तृचिनौ
tṛcinau |
तृचिनः
tṛcinaḥ |
| Eszközhatározó eset |
तृचिना
tṛcinā |
तृचिभ्याम्
tṛcibhyām |
तृचिभिः
tṛcibhiḥ |
| Részeshatározó eset |
तृचिने
tṛcine |
तृचिभ्याम्
tṛcibhyām |
तृचिभ्यः
tṛcibhyaḥ |
| Ablatív eset |
तृचिनः
tṛcinaḥ |
तृचिभ्याम्
tṛcibhyām |
तृचिभ्यः
tṛcibhyaḥ |
| Birtokos eset |
तृचिनः
tṛcinaḥ |
तृचिनोः
tṛcinoḥ |
तृचिनाम्
tṛcinām |
| Helyhatározói eset |
तृचिनि
tṛcini |
तृचिनोः
tṛcinoḥ |
तृचिषु
tṛciṣu |