Ferramentas de sânscrito

Conjugação de जॄ jṝ , 4U.

Present

Parasmaipada

SingularDualPlural
1 जीर्यामि jīryāmi
जीर्यावस् jīryāvas
जीर्यामस् jīryāmas
2 जीर्यसि jīryasi
जीर्यथस् jīryathas
जीर्यथ jīryatha
3 जीर्यति jīryati
जीर्यतस् jīryatas
जीर्यन्ति jīryanti

Atmanepada

SingularDualPlural
1 जीर्ये jīrye
जीर्यावहे jīryāvahe
जीर्यामहे jīryāmahe
2 जीर्यसे jīryase
जीर्येथे jīryethe
जीर्यध्वे jīryadhve
3 जीर्यते jīryate
जीर्येते jīryete
जीर्यन्ते jīryante

Imperfect

Parasmaipada

SingularDualPlural
1 अजीर्यम् ajīryam
अजीर्याव ajīryāva
अजीर्याम ajīryāma
2 अजीर्यस् ajīryas
अजीर्यतम् ajīryatam
अजीर्यत ajīryata
3 अजीर्यत् ajīryat
अजीर्यताम् ajīryatām
अजीर्यन् ajīryan

Atmanepada

SingularDualPlural
1 अजीर्ये ajīrye
अजीर्यावहि ajīryāvahi
अजीर्यामहि ajīryāmahi
2 अजीर्यथास् ajīryathās
अजीर्येथाम् ajīryethām
अजीर्यध्वम् ajīryadhvam
3 अजीर्यत ajīryata
अजीर्येताम् ajīryetām
अजीर्यन्त ajīryanta

Imperative

Parasmaipada

SingularDualPlural
1 जीर्यानि jīryāni
जीर्याव jīryāva
जीर्याम jīryāma
2 जीर्य jīrya
जीर्यताम् jīryatām
जीर्यतम् jīryatam
जीर्यत jīryata
3 जीर्यतु jīryatu
जीर्यताम् jīryatām
जीर्यताम् jīryatām
जीर्यन्तु jīryantu

Atmanepada

SingularDualPlural
1 जीर्यै jīryai
जीर्यावहै jīryāvahai
जीर्यामहै jīryāmahai
2 जीर्यस्व jīryasva
जीर्येथाम् jīryethām
जीर्यध्वम् jīryadhvam
3 जीर्यताम् jīryatām
जीर्येताम् jīryetām
जीर्यन्ताम् jīryantām

Potential

Parasmaipada

SingularDualPlural
1 जीर्येयम् jīryeyam
जीर्येव jīryeva
जीर्येम jīryema
2 जीर्येस् jīryes
जीर्येतम् jīryetam
जीर्येत jīryeta
3 जीर्येत् jīryet
जीर्येताम् jīryetām
जीर्येयुस् jīryeyus

Atmanepada

SingularDualPlural
1 जीर्येय jīryeya
जीर्येवहि jīryevahi
जीर्येमहि jīryemahi
2 जीर्येथास् jīryethās
जीर्येयाथाम् jīryeyāthām
जीर्येध्वम् jīryedhvam
3 जीर्येत jīryeta
जीर्येयाताम् jīryeyātām
जीर्येरन् jīryeran