| Singular | Dual | Plural |
Nominativo |
तुविक्रतुः
tuvikratuḥ
|
तुविक्रतू
tuvikratū
|
तुविक्रतवः
tuvikratavaḥ
|
Vocativo |
तुविक्रतो
tuvikrato
|
तुविक्रतू
tuvikratū
|
तुविक्रतवः
tuvikratavaḥ
|
Acusativo |
तुविक्रतुम्
tuvikratum
|
तुविक्रतू
tuvikratū
|
तुविक्रतून्
tuvikratūn
|
Instrumental |
तुविक्रतुना
tuvikratunā
|
तुविक्रतुभ्याम्
tuvikratubhyām
|
तुविक्रतुभिः
tuvikratubhiḥ
|
Dativo |
तुविक्रतवे
tuvikratave
|
तुविक्रतुभ्याम्
tuvikratubhyām
|
तुविक्रतुभ्यः
tuvikratubhyaḥ
|
Ablativo |
तुविक्रतोः
tuvikratoḥ
|
तुविक्रतुभ्याम्
tuvikratubhyām
|
तुविक्रतुभ्यः
tuvikratubhyaḥ
|
Genitivo |
तुविक्रतोः
tuvikratoḥ
|
तुविक्रत्वोः
tuvikratvoḥ
|
तुविक्रतूनाम्
tuvikratūnām
|
Locativo |
तुविक्रतौ
tuvikratau
|
तुविक्रत्वोः
tuvikratvoḥ
|
तुविक्रतुषु
tuvikratuṣu
|