Singular | Dual | Plural | |
Nominativo |
तुविक्रतुः
tuvikratuḥ |
तुविक्रतू
tuvikratū |
तुविक्रतवः
tuvikratavaḥ |
Vocativo |
तुविक्रतो
tuvikrato |
तुविक्रतू
tuvikratū |
तुविक्रतवः
tuvikratavaḥ |
Acusativo |
तुविक्रतुम्
tuvikratum |
तुविक्रतू
tuvikratū |
तुविक्रतूः
tuvikratūḥ |
Instrumental |
तुविक्रत्वा
tuvikratvā |
तुविक्रतुभ्याम्
tuvikratubhyām |
तुविक्रतुभिः
tuvikratubhiḥ |
Dativo |
तुविक्रतवे
tuvikratave तुविक्रत्वै tuvikratvai |
तुविक्रतुभ्याम्
tuvikratubhyām |
तुविक्रतुभ्यः
tuvikratubhyaḥ |
Ablativo |
तुविक्रतोः
tuvikratoḥ तुविक्रत्वाः tuvikratvāḥ |
तुविक्रतुभ्याम्
tuvikratubhyām |
तुविक्रतुभ्यः
tuvikratubhyaḥ |
Genitivo |
तुविक्रतोः
tuvikratoḥ तुविक्रत्वाः tuvikratvāḥ |
तुविक्रत्वोः
tuvikratvoḥ |
तुविक्रतूनाम्
tuvikratūnām |
Locativo |
तुविक्रतौ
tuvikratau तुविक्रत्वाम् tuvikratvām |
तुविक्रत्वोः
tuvikratvoḥ |
तुविक्रतुषु
tuvikratuṣu |