| Singular | Dual | Plural | |
| Nominativo |
तूषः
tūṣaḥ |
तूषौ
tūṣau |
तूषाः
tūṣāḥ |
| Vocativo |
तूष
tūṣa |
तूषौ
tūṣau |
तूषाः
tūṣāḥ |
| Acusativo |
तूषम्
tūṣam |
तूषौ
tūṣau |
तूषान्
tūṣān |
| Instrumental |
तूषेण
tūṣeṇa |
तूषाभ्याम्
tūṣābhyām |
तूषैः
tūṣaiḥ |
| Dativo |
तूषाय
tūṣāya |
तूषाभ्याम्
tūṣābhyām |
तूषेभ्यः
tūṣebhyaḥ |
| Ablativo |
तूषात्
tūṣāt |
तूषाभ्याम्
tūṣābhyām |
तूषेभ्यः
tūṣebhyaḥ |
| Genitivo |
तूषस्य
tūṣasya |
तूषयोः
tūṣayoḥ |
तूषाणाम्
tūṣāṇām |
| Locativo |
तूषे
tūṣe |
तूषयोः
tūṣayoḥ |
तूषेषु
tūṣeṣu |