| Singular | Dual | Plural |
| Nominativo |
तूष्णींभूतम्
tūṣṇīṁbhūtam
|
तूष्णींभूते
tūṣṇīṁbhūte
|
तूष्णींभूतानि
tūṣṇīṁbhūtāni
|
| Vocativo |
तूष्णींभूत
tūṣṇīṁbhūta
|
तूष्णींभूते
tūṣṇīṁbhūte
|
तूष्णींभूतानि
tūṣṇīṁbhūtāni
|
| Acusativo |
तूष्णींभूतम्
tūṣṇīṁbhūtam
|
तूष्णींभूते
tūṣṇīṁbhūte
|
तूष्णींभूतानि
tūṣṇīṁbhūtāni
|
| Instrumental |
तूष्णींभूतेन
tūṣṇīṁbhūtena
|
तूष्णींभूताभ्याम्
tūṣṇīṁbhūtābhyām
|
तूष्णींभूतैः
tūṣṇīṁbhūtaiḥ
|
| Dativo |
तूष्णींभूताय
tūṣṇīṁbhūtāya
|
तूष्णींभूताभ्याम्
tūṣṇīṁbhūtābhyām
|
तूष्णींभूतेभ्यः
tūṣṇīṁbhūtebhyaḥ
|
| Ablativo |
तूष्णींभूतात्
tūṣṇīṁbhūtāt
|
तूष्णींभूताभ्याम्
tūṣṇīṁbhūtābhyām
|
तूष्णींभूतेभ्यः
tūṣṇīṁbhūtebhyaḥ
|
| Genitivo |
तूष्णींभूतस्य
tūṣṇīṁbhūtasya
|
तूष्णींभूतयोः
tūṣṇīṁbhūtayoḥ
|
तूष्णींभूतानाम्
tūṣṇīṁbhūtānām
|
| Locativo |
तूष्णींभूते
tūṣṇīṁbhūte
|
तूष्णींभूतयोः
tūṣṇīṁbhūtayoḥ
|
तूष्णींभूतेषु
tūṣṇīṁbhūteṣu
|