| Singular | Dual | Plural | |
| Nominativo |
तृतम्
tṛtam |
तृते
tṛte |
तृतानि
tṛtāni |
| Vocativo |
तृत
tṛta |
तृते
tṛte |
तृतानि
tṛtāni |
| Acusativo |
तृतम्
tṛtam |
तृते
tṛte |
तृतानि
tṛtāni |
| Instrumental |
तृतेन
tṛtena |
तृताभ्याम्
tṛtābhyām |
तृतैः
tṛtaiḥ |
| Dativo |
तृताय
tṛtāya |
तृताभ्याम्
tṛtābhyām |
तृतेभ्यः
tṛtebhyaḥ |
| Ablativo |
तृतात्
tṛtāt |
तृताभ्याम्
tṛtābhyām |
तृतेभ्यः
tṛtebhyaḥ |
| Genitivo |
तृतस्य
tṛtasya |
तृतयोः
tṛtayoḥ |
तृतानाम्
tṛtānām |
| Locativo |
तृते
tṛte |
तृतयोः
tṛtayoḥ |
तृतेषु
tṛteṣu |