| Singular | Dual | Plural | |
| Nominativo |
तृणः
tṛṇaḥ |
तृणौ
tṛṇau |
तृणाः
tṛṇāḥ |
| Vocativo |
तृण
tṛṇa |
तृणौ
tṛṇau |
तृणाः
tṛṇāḥ |
| Acusativo |
तृणम्
tṛṇam |
तृणौ
tṛṇau |
तृणान्
tṛṇān |
| Instrumental |
तृणेन
tṛṇena |
तृणाभ्याम्
tṛṇābhyām |
तृणैः
tṛṇaiḥ |
| Dativo |
तृणाय
tṛṇāya |
तृणाभ्याम्
tṛṇābhyām |
तृणेभ्यः
tṛṇebhyaḥ |
| Ablativo |
तृणात्
tṛṇāt |
तृणाभ्याम्
tṛṇābhyām |
तृणेभ्यः
tṛṇebhyaḥ |
| Genitivo |
तृणस्य
tṛṇasya |
तृणयोः
tṛṇayoḥ |
तृणानाम्
tṛṇānām |
| Locativo |
तृणे
tṛṇe |
तृणयोः
tṛṇayoḥ |
तृणेषु
tṛṇeṣu |