| Singular | Dual | Plural | |
| Nominativo |
तृणग्रन्थिः
tṛṇagranthiḥ |
तृणग्रन्थी
tṛṇagranthī |
तृणग्रन्थयः
tṛṇagranthayaḥ |
| Vocativo |
तृणग्रन्थे
tṛṇagranthe |
तृणग्रन्थी
tṛṇagranthī |
तृणग्रन्थयः
tṛṇagranthayaḥ |
| Acusativo |
तृणग्रन्थिम्
tṛṇagranthim |
तृणग्रन्थी
tṛṇagranthī |
तृणग्रन्थीः
tṛṇagranthīḥ |
| Instrumental |
तृणग्रन्थ्या
tṛṇagranthyā |
तृणग्रन्थिभ्याम्
tṛṇagranthibhyām |
तृणग्रन्थिभिः
tṛṇagranthibhiḥ |
| Dativo |
तृणग्रन्थये
tṛṇagranthaye तृणग्रन्थ्यै tṛṇagranthyai |
तृणग्रन्थिभ्याम्
tṛṇagranthibhyām |
तृणग्रन्थिभ्यः
tṛṇagranthibhyaḥ |
| Ablativo |
तृणग्रन्थेः
tṛṇagrantheḥ तृणग्रन्थ्याः tṛṇagranthyāḥ |
तृणग्रन्थिभ्याम्
tṛṇagranthibhyām |
तृणग्रन्थिभ्यः
tṛṇagranthibhyaḥ |
| Genitivo |
तृणग्रन्थेः
tṛṇagrantheḥ तृणग्रन्थ्याः tṛṇagranthyāḥ |
तृणग्रन्थ्योः
tṛṇagranthyoḥ |
तृणग्रन्थीनाम्
tṛṇagranthīnām |
| Locativo |
तृणग्रन्थौ
tṛṇagranthau तृणग्रन्थ्याम् tṛṇagranthyām |
तृणग्रन्थ्योः
tṛṇagranthyoḥ |
तृणग्रन्थिषु
tṛṇagranthiṣu |