| Singular | Dual | Plural |
| Nominativo |
तृणग्राही
tṛṇagrāhī
|
तृणग्राहिणौ
tṛṇagrāhiṇau
|
तृणग्राहिणः
tṛṇagrāhiṇaḥ
|
| Vocativo |
तृणग्राहिन्
tṛṇagrāhin
|
तृणग्राहिणौ
tṛṇagrāhiṇau
|
तृणग्राहिणः
tṛṇagrāhiṇaḥ
|
| Acusativo |
तृणग्राहिणम्
tṛṇagrāhiṇam
|
तृणग्राहिणौ
tṛṇagrāhiṇau
|
तृणग्राहिणः
tṛṇagrāhiṇaḥ
|
| Instrumental |
तृणग्राहिणा
tṛṇagrāhiṇā
|
तृणग्राहिभ्याम्
tṛṇagrāhibhyām
|
तृणग्राहिभिः
tṛṇagrāhibhiḥ
|
| Dativo |
तृणग्राहिणे
tṛṇagrāhiṇe
|
तृणग्राहिभ्याम्
tṛṇagrāhibhyām
|
तृणग्राहिभ्यः
tṛṇagrāhibhyaḥ
|
| Ablativo |
तृणग्राहिणः
tṛṇagrāhiṇaḥ
|
तृणग्राहिभ्याम्
tṛṇagrāhibhyām
|
तृणग्राहिभ्यः
tṛṇagrāhibhyaḥ
|
| Genitivo |
तृणग्राहिणः
tṛṇagrāhiṇaḥ
|
तृणग्राहिणोः
tṛṇagrāhiṇoḥ
|
तृणग्राहिणम्
tṛṇagrāhiṇam
|
| Locativo |
तृणग्राहिणि
tṛṇagrāhiṇi
|
तृणग्राहिणोः
tṛṇagrāhiṇoḥ
|
तृणग्राहिषु
tṛṇagrāhiṣu
|