| Singular | Dual | Plural | |
| Nominativo |
तृणजम्भा
tṛṇajambhā |
तृणजम्भानौ
tṛṇajambhānau |
तृणजम्भानः
tṛṇajambhānaḥ |
| Vocativo |
तृणजम्भन्
tṛṇajambhan |
तृणजम्भानौ
tṛṇajambhānau |
तृणजम्भानः
tṛṇajambhānaḥ |
| Acusativo |
तृणजम्भानम्
tṛṇajambhānam |
तृणजम्भानौ
tṛṇajambhānau |
तृणजम्भ्नः
tṛṇajambhnaḥ |
| Instrumental |
तृणजम्भ्ना
tṛṇajambhnā |
तृणजम्भभ्याम्
tṛṇajambhabhyām |
तृणजम्भभिः
tṛṇajambhabhiḥ |
| Dativo |
तृणजम्भ्ने
tṛṇajambhne |
तृणजम्भभ्याम्
tṛṇajambhabhyām |
तृणजम्भभ्यः
tṛṇajambhabhyaḥ |
| Ablativo |
तृणजम्भ्नः
tṛṇajambhnaḥ |
तृणजम्भभ्याम्
tṛṇajambhabhyām |
तृणजम्भभ्यः
tṛṇajambhabhyaḥ |
| Genitivo |
तृणजम्भ्नः
tṛṇajambhnaḥ |
तृणजम्भ्नोः
tṛṇajambhnoḥ |
तृणजम्भ्नाम्
tṛṇajambhnām |
| Locativo |
तृणजम्भ्नि
tṛṇajambhni तृणजम्भनि tṛṇajambhani |
तृणजम्भ्नोः
tṛṇajambhnoḥ |
तृणजम्भसु
tṛṇajambhasu |