Ferramentas de sânscrito

Declinação do sânscrito


Declinação de तृणजम्भ्नी tṛṇajambhnī, f.

Referência(s) (em inglês): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo तृणजम्भ्नी tṛṇajambhnī
तृणजम्भ्न्यौ tṛṇajambhnyau
तृणजम्भ्न्यः tṛṇajambhnyaḥ
Vocativo तृणजम्भ्नि tṛṇajambhni
तृणजम्भ्न्यौ tṛṇajambhnyau
तृणजम्भ्न्यः tṛṇajambhnyaḥ
Acusativo तृणजम्भ्नीम् tṛṇajambhnīm
तृणजम्भ्न्यौ tṛṇajambhnyau
तृणजम्भ्नीः tṛṇajambhnīḥ
Instrumental तृणजम्भ्न्या tṛṇajambhnyā
तृणजम्भ्नीभ्याम् tṛṇajambhnībhyām
तृणजम्भ्नीभिः tṛṇajambhnībhiḥ
Dativo तृणजम्भ्न्यै tṛṇajambhnyai
तृणजम्भ्नीभ्याम् tṛṇajambhnībhyām
तृणजम्भ्नीभ्यः tṛṇajambhnībhyaḥ
Ablativo तृणजम्भ्न्याः tṛṇajambhnyāḥ
तृणजम्भ्नीभ्याम् tṛṇajambhnībhyām
तृणजम्भ्नीभ्यः tṛṇajambhnībhyaḥ
Genitivo तृणजम्भ्न्याः tṛṇajambhnyāḥ
तृणजम्भ्न्योः tṛṇajambhnyoḥ
तृणजम्भ्नीनाम् tṛṇajambhnīnām
Locativo तृणजम्भ्न्याम् tṛṇajambhnyām
तृणजम्भ्न्योः tṛṇajambhnyoḥ
तृणजम्भ्नीषु tṛṇajambhnīṣu