| Singular | Dual | Plural |
| Nominativo |
तृणाधिपः
tṛṇādhipaḥ
|
तृणाधिपौ
tṛṇādhipau
|
तृणाधिपाः
tṛṇādhipāḥ
|
| Vocativo |
तृणाधिप
tṛṇādhipa
|
तृणाधिपौ
tṛṇādhipau
|
तृणाधिपाः
tṛṇādhipāḥ
|
| Acusativo |
तृणाधिपम्
tṛṇādhipam
|
तृणाधिपौ
tṛṇādhipau
|
तृणाधिपान्
tṛṇādhipān
|
| Instrumental |
तृणाधिपेन
tṛṇādhipena
|
तृणाधिपाभ्याम्
tṛṇādhipābhyām
|
तृणाधिपैः
tṛṇādhipaiḥ
|
| Dativo |
तृणाधिपाय
tṛṇādhipāya
|
तृणाधिपाभ्याम्
tṛṇādhipābhyām
|
तृणाधिपेभ्यः
tṛṇādhipebhyaḥ
|
| Ablativo |
तृणाधिपात्
tṛṇādhipāt
|
तृणाधिपाभ्याम्
tṛṇādhipābhyām
|
तृणाधिपेभ्यः
tṛṇādhipebhyaḥ
|
| Genitivo |
तृणाधिपस्य
tṛṇādhipasya
|
तृणाधिपयोः
tṛṇādhipayoḥ
|
तृणाधिपानाम्
tṛṇādhipānām
|
| Locativo |
तृणाधिपे
tṛṇādhipe
|
तृणाधिपयोः
tṛṇādhipayoḥ
|
तृणाधिपेषु
tṛṇādhipeṣu
|