| Singular | Dual | Plural | |
| Nominativo |
तृतीया
tṛtīyā |
तृतीये
tṛtīye |
तृतीयाः
tṛtīyāḥ |
| Vocativo |
तृतीये
tṛtīye |
तृतीये
tṛtīye |
तृतीयाः
tṛtīyāḥ |
| Acusativo |
तृतीयाम्
tṛtīyām |
तृतीये
tṛtīye |
तृतीयाः
tṛtīyāḥ |
| Instrumental |
तृतीयया
tṛtīyayā |
तृतीयाभ्याम्
tṛtīyābhyām |
तृतीयाभिः
tṛtīyābhiḥ |
| Dativo |
तृतीयायै
tṛtīyāyai |
तृतीयाभ्याम्
tṛtīyābhyām |
तृतीयाभ्यः
tṛtīyābhyaḥ |
| Ablativo |
तृतीयायाः
tṛtīyāyāḥ |
तृतीयाभ्याम्
tṛtīyābhyām |
तृतीयाभ्यः
tṛtīyābhyaḥ |
| Genitivo |
तृतीयायाः
tṛtīyāyāḥ |
तृतीययोः
tṛtīyayoḥ |
तृतीयानाम्
tṛtīyānām |
| Locativo |
तृतीयायाम्
tṛtīyāyām |
तृतीययोः
tṛtīyayoḥ |
तृतीयासु
tṛtīyāsu |