| Singular | Dual | Plural |
| Nominativo |
तृतीयांशा
tṛtīyāṁśā
|
तृतीयांशे
tṛtīyāṁśe
|
तृतीयांशाः
tṛtīyāṁśāḥ
|
| Vocativo |
तृतीयांशे
tṛtīyāṁśe
|
तृतीयांशे
tṛtīyāṁśe
|
तृतीयांशाः
tṛtīyāṁśāḥ
|
| Acusativo |
तृतीयांशाम्
tṛtīyāṁśām
|
तृतीयांशे
tṛtīyāṁśe
|
तृतीयांशाः
tṛtīyāṁśāḥ
|
| Instrumental |
तृतीयांशया
tṛtīyāṁśayā
|
तृतीयांशाभ्याम्
tṛtīyāṁśābhyām
|
तृतीयांशाभिः
tṛtīyāṁśābhiḥ
|
| Dativo |
तृतीयांशायै
tṛtīyāṁśāyai
|
तृतीयांशाभ्याम्
tṛtīyāṁśābhyām
|
तृतीयांशाभ्यः
tṛtīyāṁśābhyaḥ
|
| Ablativo |
तृतीयांशायाः
tṛtīyāṁśāyāḥ
|
तृतीयांशाभ्याम्
tṛtīyāṁśābhyām
|
तृतीयांशाभ्यः
tṛtīyāṁśābhyaḥ
|
| Genitivo |
तृतीयांशायाः
tṛtīyāṁśāyāḥ
|
तृतीयांशयोः
tṛtīyāṁśayoḥ
|
तृतीयांशानाम्
tṛtīyāṁśānām
|
| Locativo |
तृतीयांशायाम्
tṛtīyāṁśāyām
|
तृतीयांशयोः
tṛtīyāṁśayoḥ
|
तृतीयांशासु
tṛtīyāṁśāsu
|