Ferramentas de sânscrito

Declinação do sânscrito


Declinação de तृतीयिका tṛtīyikā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo तृतीयिका tṛtīyikā
तृतीयिके tṛtīyike
तृतीयिकाः tṛtīyikāḥ
Vocativo तृतीयिके tṛtīyike
तृतीयिके tṛtīyike
तृतीयिकाः tṛtīyikāḥ
Acusativo तृतीयिकाम् tṛtīyikām
तृतीयिके tṛtīyike
तृतीयिकाः tṛtīyikāḥ
Instrumental तृतीयिकया tṛtīyikayā
तृतीयिकाभ्याम् tṛtīyikābhyām
तृतीयिकाभिः tṛtīyikābhiḥ
Dativo तृतीयिकायै tṛtīyikāyai
तृतीयिकाभ्याम् tṛtīyikābhyām
तृतीयिकाभ्यः tṛtīyikābhyaḥ
Ablativo तृतीयिकायाः tṛtīyikāyāḥ
तृतीयिकाभ्याम् tṛtīyikābhyām
तृतीयिकाभ्यः tṛtīyikābhyaḥ
Genitivo तृतीयिकायाः tṛtīyikāyāḥ
तृतीयिकयोः tṛtīyikayoḥ
तृतीयिकानाम् tṛtīyikānām
Locativo तृतीयिकायाम् tṛtīyikāyām
तृतीयिकयोः tṛtīyikayoḥ
तृतीयिकासु tṛtīyikāsu