| Singular | Dual | Plural |
Nominativo |
त्रिशीर्षवत्
triśīrṣavat
|
त्रिशीर्षवती
triśīrṣavatī
|
त्रिशीर्षवन्ति
triśīrṣavanti
|
Vocativo |
त्रिशीर्षवत्
triśīrṣavat
|
त्रिशीर्षवती
triśīrṣavatī
|
त्रिशीर्षवन्ति
triśīrṣavanti
|
Acusativo |
त्रिशीर्षवत्
triśīrṣavat
|
त्रिशीर्षवती
triśīrṣavatī
|
त्रिशीर्षवन्ति
triśīrṣavanti
|
Instrumental |
त्रिशीर्षवता
triśīrṣavatā
|
त्रिशीर्षवद्भ्याम्
triśīrṣavadbhyām
|
त्रिशीर्षवद्भिः
triśīrṣavadbhiḥ
|
Dativo |
त्रिशीर्षवते
triśīrṣavate
|
त्रिशीर्षवद्भ्याम्
triśīrṣavadbhyām
|
त्रिशीर्षवद्भ्यः
triśīrṣavadbhyaḥ
|
Ablativo |
त्रिशीर्षवतः
triśīrṣavataḥ
|
त्रिशीर्षवद्भ्याम्
triśīrṣavadbhyām
|
त्रिशीर्षवद्भ्यः
triśīrṣavadbhyaḥ
|
Genitivo |
त्रिशीर्षवतः
triśīrṣavataḥ
|
त्रिशीर्षवतोः
triśīrṣavatoḥ
|
त्रिशीर्षवताम्
triśīrṣavatām
|
Locativo |
त्रिशीर्षवति
triśīrṣavati
|
त्रिशीर्षवतोः
triśīrṣavatoḥ
|
त्रिशीर्षवत्सु
triśīrṣavatsu
|