| Singular | Dual | Plural |
Nominativo |
त्रिषंधिः
triṣaṁdhiḥ
|
त्रिषंधी
triṣaṁdhī
|
त्रिषंधयः
triṣaṁdhayaḥ
|
Vocativo |
त्रिषंधे
triṣaṁdhe
|
त्रिषंधी
triṣaṁdhī
|
त्रिषंधयः
triṣaṁdhayaḥ
|
Acusativo |
त्रिषंधिम्
triṣaṁdhim
|
त्रिषंधी
triṣaṁdhī
|
त्रिषंधीन्
triṣaṁdhīn
|
Instrumental |
त्रिषंधिना
triṣaṁdhinā
|
त्रिषंधिभ्याम्
triṣaṁdhibhyām
|
त्रिषंधिभिः
triṣaṁdhibhiḥ
|
Dativo |
त्रिषंधये
triṣaṁdhaye
|
त्रिषंधिभ्याम्
triṣaṁdhibhyām
|
त्रिषंधिभ्यः
triṣaṁdhibhyaḥ
|
Ablativo |
त्रिषंधेः
triṣaṁdheḥ
|
त्रिषंधिभ्याम्
triṣaṁdhibhyām
|
त्रिषंधिभ्यः
triṣaṁdhibhyaḥ
|
Genitivo |
त्रिषंधेः
triṣaṁdheḥ
|
त्रिषंध्योः
triṣaṁdhyoḥ
|
त्रिषंधीनाम्
triṣaṁdhīnām
|
Locativo |
त्रिषंधौ
triṣaṁdhau
|
त्रिषंध्योः
triṣaṁdhyoḥ
|
त्रिषंधिषु
triṣaṁdhiṣu
|