| Singular | Dual | Plural |
Nominativo |
त्रिषवणस्नायिनी
triṣavaṇasnāyinī
|
त्रिषवणस्नायिन्यौ
triṣavaṇasnāyinyau
|
त्रिषवणस्नायिन्यः
triṣavaṇasnāyinyaḥ
|
Vocativo |
त्रिषवणस्नायिनि
triṣavaṇasnāyini
|
त्रिषवणस्नायिन्यौ
triṣavaṇasnāyinyau
|
त्रिषवणस्नायिन्यः
triṣavaṇasnāyinyaḥ
|
Acusativo |
त्रिषवणस्नायिनीम्
triṣavaṇasnāyinīm
|
त्रिषवणस्नायिन्यौ
triṣavaṇasnāyinyau
|
त्रिषवणस्नायिनीः
triṣavaṇasnāyinīḥ
|
Instrumental |
त्रिषवणस्नायिन्या
triṣavaṇasnāyinyā
|
त्रिषवणस्नायिनीभ्याम्
triṣavaṇasnāyinībhyām
|
त्रिषवणस्नायिनीभिः
triṣavaṇasnāyinībhiḥ
|
Dativo |
त्रिषवणस्नायिन्यै
triṣavaṇasnāyinyai
|
त्रिषवणस्नायिनीभ्याम्
triṣavaṇasnāyinībhyām
|
त्रिषवणस्नायिनीभ्यः
triṣavaṇasnāyinībhyaḥ
|
Ablativo |
त्रिषवणस्नायिन्याः
triṣavaṇasnāyinyāḥ
|
त्रिषवणस्नायिनीभ्याम्
triṣavaṇasnāyinībhyām
|
त्रिषवणस्नायिनीभ्यः
triṣavaṇasnāyinībhyaḥ
|
Genitivo |
त्रिषवणस्नायिन्याः
triṣavaṇasnāyinyāḥ
|
त्रिषवणस्नायिन्योः
triṣavaṇasnāyinyoḥ
|
त्रिषवणस्नायिनीनाम्
triṣavaṇasnāyinīnām
|
Locativo |
त्रिषवणस्नायिन्याम्
triṣavaṇasnāyinyām
|
त्रिषवणस्नायिन्योः
triṣavaṇasnāyinyoḥ
|
त्रिषवणस्नायिनीषु
triṣavaṇasnāyinīṣu
|