| Singular | Dual | Plural |
Nominativo |
त्रिसंधिः
trisaṁdhiḥ
|
त्रिसंधी
trisaṁdhī
|
त्रिसंधयः
trisaṁdhayaḥ
|
Vocativo |
त्रिसंधे
trisaṁdhe
|
त्रिसंधी
trisaṁdhī
|
त्रिसंधयः
trisaṁdhayaḥ
|
Acusativo |
त्रिसंधिम्
trisaṁdhim
|
त्रिसंधी
trisaṁdhī
|
त्रिसंधीन्
trisaṁdhīn
|
Instrumental |
त्रिसंधिना
trisaṁdhinā
|
त्रिसंधिभ्याम्
trisaṁdhibhyām
|
त्रिसंधिभिः
trisaṁdhibhiḥ
|
Dativo |
त्रिसंधये
trisaṁdhaye
|
त्रिसंधिभ्याम्
trisaṁdhibhyām
|
त्रिसंधिभ्यः
trisaṁdhibhyaḥ
|
Ablativo |
त्रिसंधेः
trisaṁdheḥ
|
त्रिसंधिभ्याम्
trisaṁdhibhyām
|
त्रिसंधिभ्यः
trisaṁdhibhyaḥ
|
Genitivo |
त्रिसंधेः
trisaṁdheḥ
|
त्रिसंध्योः
trisaṁdhyoḥ
|
त्रिसंधीनाम्
trisaṁdhīnām
|
Locativo |
त्रिसंधौ
trisaṁdhau
|
त्रिसंध्योः
trisaṁdhyoḥ
|
त्रिसंधिषु
trisaṁdhiṣu
|