| Singular | Dual | Plural |
Nominativo |
त्रिसंधी
trisaṁdhī
|
त्रिसंध्यौ
trisaṁdhyau
|
त्रिसंध्यः
trisaṁdhyaḥ
|
Vocativo |
त्रिसंधि
trisaṁdhi
|
त्रिसंध्यौ
trisaṁdhyau
|
त्रिसंध्यः
trisaṁdhyaḥ
|
Acusativo |
त्रिसंधीम्
trisaṁdhīm
|
त्रिसंध्यौ
trisaṁdhyau
|
त्रिसंधीः
trisaṁdhīḥ
|
Instrumental |
त्रिसंध्या
trisaṁdhyā
|
त्रिसंधीभ्याम्
trisaṁdhībhyām
|
त्रिसंधीभिः
trisaṁdhībhiḥ
|
Dativo |
त्रिसंध्यै
trisaṁdhyai
|
त्रिसंधीभ्याम्
trisaṁdhībhyām
|
त्रिसंधीभ्यः
trisaṁdhībhyaḥ
|
Ablativo |
त्रिसंध्याः
trisaṁdhyāḥ
|
त्रिसंधीभ्याम्
trisaṁdhībhyām
|
त्रिसंधीभ्यः
trisaṁdhībhyaḥ
|
Genitivo |
त्रिसंध्याः
trisaṁdhyāḥ
|
त्रिसंध्योः
trisaṁdhyoḥ
|
त्रिसंधीनाम्
trisaṁdhīnām
|
Locativo |
त्रिसंध्याम्
trisaṁdhyām
|
त्रिसंध्योः
trisaṁdhyoḥ
|
त्रिसंधीषु
trisaṁdhīṣu
|