| Singular | Dual | Plural |
Nominativo |
त्रिसप्ता
trisaptā
|
त्रिसप्ते
trisapte
|
त्रिसप्ताः
trisaptāḥ
|
Vocativo |
त्रिसप्ते
trisapte
|
त्रिसप्ते
trisapte
|
त्रिसप्ताः
trisaptāḥ
|
Acusativo |
त्रिसप्ताम्
trisaptām
|
त्रिसप्ते
trisapte
|
त्रिसप्ताः
trisaptāḥ
|
Instrumental |
त्रिसप्तया
trisaptayā
|
त्रिसप्ताभ्याम्
trisaptābhyām
|
त्रिसप्ताभिः
trisaptābhiḥ
|
Dativo |
त्रिसप्तायै
trisaptāyai
|
त्रिसप्ताभ्याम्
trisaptābhyām
|
त्रिसप्ताभ्यः
trisaptābhyaḥ
|
Ablativo |
त्रिसप्तायाः
trisaptāyāḥ
|
त्रिसप्ताभ्याम्
trisaptābhyām
|
त्रिसप्ताभ्यः
trisaptābhyaḥ
|
Genitivo |
त्रिसप्तायाः
trisaptāyāḥ
|
त्रिसप्तयोः
trisaptayoḥ
|
त्रिसप्तानाम्
trisaptānām
|
Locativo |
त्रिसप्तायाम्
trisaptāyām
|
त्रिसप्तयोः
trisaptayoḥ
|
त्रिसप्तासु
trisaptāsu
|