| Singular | Dual | Plural |
Nominativo |
त्रिसाधनः
trisādhanaḥ
|
त्रिसाधनौ
trisādhanau
|
त्रिसाधनाः
trisādhanāḥ
|
Vocativo |
त्रिसाधन
trisādhana
|
त्रिसाधनौ
trisādhanau
|
त्रिसाधनाः
trisādhanāḥ
|
Acusativo |
त्रिसाधनम्
trisādhanam
|
त्रिसाधनौ
trisādhanau
|
त्रिसाधनान्
trisādhanān
|
Instrumental |
त्रिसाधनेन
trisādhanena
|
त्रिसाधनाभ्याम्
trisādhanābhyām
|
त्रिसाधनैः
trisādhanaiḥ
|
Dativo |
त्रिसाधनाय
trisādhanāya
|
त्रिसाधनाभ्याम्
trisādhanābhyām
|
त्रिसाधनेभ्यः
trisādhanebhyaḥ
|
Ablativo |
त्रिसाधनात्
trisādhanāt
|
त्रिसाधनाभ्याम्
trisādhanābhyām
|
त्रिसाधनेभ्यः
trisādhanebhyaḥ
|
Genitivo |
त्रिसाधनस्य
trisādhanasya
|
त्रिसाधनयोः
trisādhanayoḥ
|
त्रिसाधनानाम्
trisādhanānām
|
Locativo |
त्रिसाधने
trisādhane
|
त्रिसाधनयोः
trisādhanayoḥ
|
त्रिसाधनेषु
trisādhaneṣu
|