| Singular | Dual | Plural |
Nominativo |
त्रिंशत्साहस्रः
triṁśatsāhasraḥ
|
त्रिंशत्साहस्रौ
triṁśatsāhasrau
|
त्रिंशत्साहस्राः
triṁśatsāhasrāḥ
|
Vocativo |
त्रिंशत्साहस्र
triṁśatsāhasra
|
त्रिंशत्साहस्रौ
triṁśatsāhasrau
|
त्रिंशत्साहस्राः
triṁśatsāhasrāḥ
|
Acusativo |
त्रिंशत्साहस्रम्
triṁśatsāhasram
|
त्रिंशत्साहस्रौ
triṁśatsāhasrau
|
त्रिंशत्साहस्रान्
triṁśatsāhasrān
|
Instrumental |
त्रिंशत्साहस्रेण
triṁśatsāhasreṇa
|
त्रिंशत्साहस्राभ्याम्
triṁśatsāhasrābhyām
|
त्रिंशत्साहस्रैः
triṁśatsāhasraiḥ
|
Dativo |
त्रिंशत्साहस्राय
triṁśatsāhasrāya
|
त्रिंशत्साहस्राभ्याम्
triṁśatsāhasrābhyām
|
त्रिंशत्साहस्रेभ्यः
triṁśatsāhasrebhyaḥ
|
Ablativo |
त्रिंशत्साहस्रात्
triṁśatsāhasrāt
|
त्रिंशत्साहस्राभ्याम्
triṁśatsāhasrābhyām
|
त्रिंशत्साहस्रेभ्यः
triṁśatsāhasrebhyaḥ
|
Genitivo |
त्रिंशत्साहस्रस्य
triṁśatsāhasrasya
|
त्रिंशत्साहस्रयोः
triṁśatsāhasrayoḥ
|
त्रिंशत्साहस्राणाम्
triṁśatsāhasrāṇām
|
Locativo |
त्रिंशत्साहस्रे
triṁśatsāhasre
|
त्रिंशत्साहस्रयोः
triṁśatsāhasrayoḥ
|
त्रिंशत्साहस्रेषु
triṁśatsāhasreṣu
|