Singular | Dual | Plural | |
Nominativo |
त्रिंशतिः
triṁśatiḥ |
त्रिंशती
triṁśatī |
त्रिंशतयः
triṁśatayaḥ |
Vocativo |
त्रिंशते
triṁśate |
त्रिंशती
triṁśatī |
त्रिंशतयः
triṁśatayaḥ |
Acusativo |
त्रिंशतिम्
triṁśatim |
त्रिंशती
triṁśatī |
त्रिंशतीः
triṁśatīḥ |
Instrumental |
त्रिंशत्या
triṁśatyā |
त्रिंशतिभ्याम्
triṁśatibhyām |
त्रिंशतिभिः
triṁśatibhiḥ |
Dativo |
त्रिंशतये
triṁśataye त्रिंशत्यै triṁśatyai |
त्रिंशतिभ्याम्
triṁśatibhyām |
त्रिंशतिभ्यः
triṁśatibhyaḥ |
Ablativo |
त्रिंशतेः
triṁśateḥ त्रिंशत्याः triṁśatyāḥ |
त्रिंशतिभ्याम्
triṁśatibhyām |
त्रिंशतिभ्यः
triṁśatibhyaḥ |
Genitivo |
त्रिंशतेः
triṁśateḥ त्रिंशत्याः triṁśatyāḥ |
त्रिंशत्योः
triṁśatyoḥ |
त्रिंशतीनाम्
triṁśatīnām |
Locativo |
त्रिंशतौ
triṁśatau त्रिंशत्याम् triṁśatyām |
त्रिंशत्योः
triṁśatyoḥ |
त्रिंशतिषु
triṁśatiṣu |