| Singular | Dual | Plural |
Nominativo |
त्रियवस्थः
triyavasthaḥ
|
त्रियवस्थौ
triyavasthau
|
त्रियवस्थाः
triyavasthāḥ
|
Vocativo |
त्रियवस्थ
triyavastha
|
त्रियवस्थौ
triyavasthau
|
त्रियवस्थाः
triyavasthāḥ
|
Acusativo |
त्रियवस्थम्
triyavastham
|
त्रियवस्थौ
triyavasthau
|
त्रियवस्थान्
triyavasthān
|
Instrumental |
त्रियवस्थेन
triyavasthena
|
त्रियवस्थाभ्याम्
triyavasthābhyām
|
त्रियवस्थैः
triyavasthaiḥ
|
Dativo |
त्रियवस्थाय
triyavasthāya
|
त्रियवस्थाभ्याम्
triyavasthābhyām
|
त्रियवस्थेभ्यः
triyavasthebhyaḥ
|
Ablativo |
त्रियवस्थात्
triyavasthāt
|
त्रियवस्थाभ्याम्
triyavasthābhyām
|
त्रियवस्थेभ्यः
triyavasthebhyaḥ
|
Genitivo |
त्रियवस्थस्य
triyavasthasya
|
त्रियवस्थयोः
triyavasthayoḥ
|
त्रियवस्थानाम्
triyavasthānām
|
Locativo |
त्रियवस्थे
triyavasthe
|
त्रियवस्थयोः
triyavasthayoḥ
|
त्रियवस्थेषु
triyavastheṣu
|