Singular | Dual | Plural | |
Nominativo |
त्र्यञ्जलिः
tryañjaliḥ |
त्र्यञ्जली
tryañjalī |
त्र्यञ्जलयः
tryañjalayaḥ |
Vocativo |
त्र्यञ्जले
tryañjale |
त्र्यञ्जली
tryañjalī |
त्र्यञ्जलयः
tryañjalayaḥ |
Acusativo |
त्र्यञ्जलिम्
tryañjalim |
त्र्यञ्जली
tryañjalī |
त्र्यञ्जलीः
tryañjalīḥ |
Instrumental |
त्र्यञ्जल्या
tryañjalyā |
त्र्यञ्जलिभ्याम्
tryañjalibhyām |
त्र्यञ्जलिभिः
tryañjalibhiḥ |
Dativo |
त्र्यञ्जलये
tryañjalaye त्र्यञ्जल्यै tryañjalyai |
त्र्यञ्जलिभ्याम्
tryañjalibhyām |
त्र्यञ्जलिभ्यः
tryañjalibhyaḥ |
Ablativo |
त्र्यञ्जलेः
tryañjaleḥ त्र्यञ्जल्याः tryañjalyāḥ |
त्र्यञ्जलिभ्याम्
tryañjalibhyām |
त्र्यञ्जलिभ्यः
tryañjalibhyaḥ |
Genitivo |
त्र्यञ्जलेः
tryañjaleḥ त्र्यञ्जल्याः tryañjalyāḥ |
त्र्यञ्जल्योः
tryañjalyoḥ |
त्र्यञ्जलीनाम्
tryañjalīnām |
Locativo |
त्र्यञ्जलौ
tryañjalau त्र्यञ्जल्याम् tryañjalyām |
त्र्यञ्जल्योः
tryañjalyoḥ |
त्र्यञ्जलिषु
tryañjaliṣu |